Declension table of ?nininvānā

Deva

FeminineSingularDualPlural
Nominativenininvānā nininvāne nininvānāḥ
Vocativenininvāne nininvāne nininvānāḥ
Accusativenininvānām nininvāne nininvānāḥ
Instrumentalnininvānayā nininvānābhyām nininvānābhiḥ
Dativenininvānāyai nininvānābhyām nininvānābhyaḥ
Ablativenininvānāyāḥ nininvānābhyām nininvānābhyaḥ
Genitivenininvānāyāḥ nininvānayoḥ nininvānānām
Locativenininvānāyām nininvānayoḥ nininvānāsu

Adverb -nininvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria