Declension table of ?ninviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeninviṣyamāṇam ninviṣyamāṇe ninviṣyamāṇāni
Vocativeninviṣyamāṇa ninviṣyamāṇe ninviṣyamāṇāni
Accusativeninviṣyamāṇam ninviṣyamāṇe ninviṣyamāṇāni
Instrumentalninviṣyamāṇena ninviṣyamāṇābhyām ninviṣyamāṇaiḥ
Dativeninviṣyamāṇāya ninviṣyamāṇābhyām ninviṣyamāṇebhyaḥ
Ablativeninviṣyamāṇāt ninviṣyamāṇābhyām ninviṣyamāṇebhyaḥ
Genitiveninviṣyamāṇasya ninviṣyamāṇayoḥ ninviṣyamāṇānām
Locativeninviṣyamāṇe ninviṣyamāṇayoḥ ninviṣyamāṇeṣu

Compound ninviṣyamāṇa -

Adverb -ninviṣyamāṇam -ninviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria