Declension table of ?ninvamāna

Deva

NeuterSingularDualPlural
Nominativeninvamānam ninvamāne ninvamānāni
Vocativeninvamāna ninvamāne ninvamānāni
Accusativeninvamānam ninvamāne ninvamānāni
Instrumentalninvamānena ninvamānābhyām ninvamānaiḥ
Dativeninvamānāya ninvamānābhyām ninvamānebhyaḥ
Ablativeninvamānāt ninvamānābhyām ninvamānebhyaḥ
Genitiveninvamānasya ninvamānayoḥ ninvamānānām
Locativeninvamāne ninvamānayoḥ ninvamāneṣu

Compound ninvamāna -

Adverb -ninvamānam -ninvamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria