Conjugation tables of ?nās

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnāsāmi nāsāvaḥ nāsāmaḥ
Secondnāsasi nāsathaḥ nāsatha
Thirdnāsati nāsataḥ nāsanti


MiddleSingularDualPlural
Firstnāse nāsāvahe nāsāmahe
Secondnāsase nāsethe nāsadhve
Thirdnāsate nāsete nāsante


PassiveSingularDualPlural
Firstnāsye nāsyāvahe nāsyāmahe
Secondnāsyase nāsyethe nāsyadhve
Thirdnāsyate nāsyete nāsyante


Imperfect

ActiveSingularDualPlural
Firstanāsam anāsāva anāsāma
Secondanāsaḥ anāsatam anāsata
Thirdanāsat anāsatām anāsan


MiddleSingularDualPlural
Firstanāse anāsāvahi anāsāmahi
Secondanāsathāḥ anāsethām anāsadhvam
Thirdanāsata anāsetām anāsanta


PassiveSingularDualPlural
Firstanāsye anāsyāvahi anāsyāmahi
Secondanāsyathāḥ anāsyethām anāsyadhvam
Thirdanāsyata anāsyetām anāsyanta


Optative

ActiveSingularDualPlural
Firstnāseyam nāseva nāsema
Secondnāseḥ nāsetam nāseta
Thirdnāset nāsetām nāseyuḥ


MiddleSingularDualPlural
Firstnāseya nāsevahi nāsemahi
Secondnāsethāḥ nāseyāthām nāsedhvam
Thirdnāseta nāseyātām nāseran


PassiveSingularDualPlural
Firstnāsyeya nāsyevahi nāsyemahi
Secondnāsyethāḥ nāsyeyāthām nāsyedhvam
Thirdnāsyeta nāsyeyātām nāsyeran


Imperative

ActiveSingularDualPlural
Firstnāsāni nāsāva nāsāma
Secondnāsa nāsatam nāsata
Thirdnāsatu nāsatām nāsantu


MiddleSingularDualPlural
Firstnāsai nāsāvahai nāsāmahai
Secondnāsasva nāsethām nāsadhvam
Thirdnāsatām nāsetām nāsantām


PassiveSingularDualPlural
Firstnāsyai nāsyāvahai nāsyāmahai
Secondnāsyasva nāsyethām nāsyadhvam
Thirdnāsyatām nāsyetām nāsyantām


Future

ActiveSingularDualPlural
Firstnāsiṣyāmi nāsiṣyāvaḥ nāsiṣyāmaḥ
Secondnāsiṣyasi nāsiṣyathaḥ nāsiṣyatha
Thirdnāsiṣyati nāsiṣyataḥ nāsiṣyanti


MiddleSingularDualPlural
Firstnāsiṣye nāsiṣyāvahe nāsiṣyāmahe
Secondnāsiṣyase nāsiṣyethe nāsiṣyadhve
Thirdnāsiṣyate nāsiṣyete nāsiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnāsitāsmi nāsitāsvaḥ nāsitāsmaḥ
Secondnāsitāsi nāsitāsthaḥ nāsitāstha
Thirdnāsitā nāsitārau nāsitāraḥ


Perfect

ActiveSingularDualPlural
Firstnanāsa nanāsiva nanāsima
Secondnanāsitha nanāsathuḥ nanāsa
Thirdnanāsa nanāsatuḥ nanāsuḥ


MiddleSingularDualPlural
Firstnanāse nanāsivahe nanāsimahe
Secondnanāsiṣe nanāsāthe nanāsidhve
Thirdnanāse nanāsāte nanāsire


Benedictive

ActiveSingularDualPlural
Firstnāsyāsam nāsyāsva nāsyāsma
Secondnāsyāḥ nāsyāstam nāsyāsta
Thirdnāsyāt nāsyāstām nāsyāsuḥ

Participles

Past Passive Participle
nāsta m. n. nāstā f.

Past Active Participle
nāstavat m. n. nāstavatī f.

Present Active Participle
nāsat m. n. nāsantī f.

Present Middle Participle
nāsamāna m. n. nāsamānā f.

Present Passive Participle
nāsyamāna m. n. nāsyamānā f.

Future Active Participle
nāsiṣyat m. n. nāsiṣyantī f.

Future Middle Participle
nāsiṣyamāṇa m. n. nāsiṣyamāṇā f.

Future Passive Participle
nāsitavya m. n. nāsitavyā f.

Future Passive Participle
nāsya m. n. nāsyā f.

Future Passive Participle
nāsanīya m. n. nāsanīyā f.

Perfect Active Participle
nanāsvas m. n. nanāsuṣī f.

Perfect Middle Participle
nanāsāna m. n. nanāsānā f.

Indeclinable forms

Infinitive
nāsitum

Absolutive
nāstvā

Absolutive
-nāsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria