Declension table of ?nanāsvas

Deva

NeuterSingularDualPlural
Nominativenanāsvat nanāsuṣī nanāsvāṃsi
Vocativenanāsvat nanāsuṣī nanāsvāṃsi
Accusativenanāsvat nanāsuṣī nanāsvāṃsi
Instrumentalnanāsuṣā nanāsvadbhyām nanāsvadbhiḥ
Dativenanāsuṣe nanāsvadbhyām nanāsvadbhyaḥ
Ablativenanāsuṣaḥ nanāsvadbhyām nanāsvadbhyaḥ
Genitivenanāsuṣaḥ nanāsuṣoḥ nanāsuṣām
Locativenanāsuṣi nanāsuṣoḥ nanāsvatsu

Compound nanāsvat -

Adverb -nanāsvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria