Declension table of ?nāsiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenāsiṣyamāṇaḥ nāsiṣyamāṇau nāsiṣyamāṇāḥ
Vocativenāsiṣyamāṇa nāsiṣyamāṇau nāsiṣyamāṇāḥ
Accusativenāsiṣyamāṇam nāsiṣyamāṇau nāsiṣyamāṇān
Instrumentalnāsiṣyamāṇena nāsiṣyamāṇābhyām nāsiṣyamāṇaiḥ nāsiṣyamāṇebhiḥ
Dativenāsiṣyamāṇāya nāsiṣyamāṇābhyām nāsiṣyamāṇebhyaḥ
Ablativenāsiṣyamāṇāt nāsiṣyamāṇābhyām nāsiṣyamāṇebhyaḥ
Genitivenāsiṣyamāṇasya nāsiṣyamāṇayoḥ nāsiṣyamāṇānām
Locativenāsiṣyamāṇe nāsiṣyamāṇayoḥ nāsiṣyamāṇeṣu

Compound nāsiṣyamāṇa -

Adverb -nāsiṣyamāṇam -nāsiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria