Declension table of ?nāsitavya

Deva

MasculineSingularDualPlural
Nominativenāsitavyaḥ nāsitavyau nāsitavyāḥ
Vocativenāsitavya nāsitavyau nāsitavyāḥ
Accusativenāsitavyam nāsitavyau nāsitavyān
Instrumentalnāsitavyena nāsitavyābhyām nāsitavyaiḥ nāsitavyebhiḥ
Dativenāsitavyāya nāsitavyābhyām nāsitavyebhyaḥ
Ablativenāsitavyāt nāsitavyābhyām nāsitavyebhyaḥ
Genitivenāsitavyasya nāsitavyayoḥ nāsitavyānām
Locativenāsitavye nāsitavyayoḥ nāsitavyeṣu

Compound nāsitavya -

Adverb -nāsitavyam -nāsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria