Declension table of nāsat

Deva

MasculineSingularDualPlural
Nominativenāsan nāsantau nāsantaḥ
Vocativenāsan nāsantau nāsantaḥ
Accusativenāsantam nāsantau nāsataḥ
Instrumentalnāsatā nāsadbhyām nāsadbhiḥ
Dativenāsate nāsadbhyām nāsadbhyaḥ
Ablativenāsataḥ nāsadbhyām nāsadbhyaḥ
Genitivenāsataḥ nāsatoḥ nāsatām
Locativenāsati nāsatoḥ nāsatsu

Compound nāsat -

Adverb -nāsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria