Declension table of ?nanāsāna

Deva

NeuterSingularDualPlural
Nominativenanāsānam nanāsāne nanāsānāni
Vocativenanāsāna nanāsāne nanāsānāni
Accusativenanāsānam nanāsāne nanāsānāni
Instrumentalnanāsānena nanāsānābhyām nanāsānaiḥ
Dativenanāsānāya nanāsānābhyām nanāsānebhyaḥ
Ablativenanāsānāt nanāsānābhyām nanāsānebhyaḥ
Genitivenanāsānasya nanāsānayoḥ nanāsānānām
Locativenanāsāne nanāsānayoḥ nanāsāneṣu

Compound nanāsāna -

Adverb -nanāsānam -nanāsānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria