तिङन्तावली ?नास्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनासति नासतः नासन्ति
मध्यमनाससि नासथः नासथ
उत्तमनासामि नासावः नासामः


आत्मनेपदेएकद्विबहु
प्रथमनासते नासेते नासन्ते
मध्यमनाससे नासेथे नासध्वे
उत्तमनासे नासावहे नासामहे


कर्मणिएकद्विबहु
प्रथमनास्यते नास्येते नास्यन्ते
मध्यमनास्यसे नास्येथे नास्यध्वे
उत्तमनास्ये नास्यावहे नास्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनासत् अनासताम् अनासन्
मध्यमअनासः अनासतम् अनासत
उत्तमअनासम् अनासाव अनासाम


आत्मनेपदेएकद्विबहु
प्रथमअनासत अनासेताम् अनासन्त
मध्यमअनासथाः अनासेथाम् अनासध्वम्
उत्तमअनासे अनासावहि अनासामहि


कर्मणिएकद्विबहु
प्रथमअनास्यत अनास्येताम् अनास्यन्त
मध्यमअनास्यथाः अनास्येथाम् अनास्यध्वम्
उत्तमअनास्ये अनास्यावहि अनास्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनासेत् नासेताम् नासेयुः
मध्यमनासेः नासेतम् नासेत
उत्तमनासेयम् नासेव नासेम


आत्मनेपदेएकद्विबहु
प्रथमनासेत नासेयाताम् नासेरन्
मध्यमनासेथाः नासेयाथाम् नासेध्वम्
उत्तमनासेय नासेवहि नासेमहि


कर्मणिएकद्विबहु
प्रथमनास्येत नास्येयाताम् नास्येरन्
मध्यमनास्येथाः नास्येयाथाम् नास्येध्वम्
उत्तमनास्येय नास्येवहि नास्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनासतु नासताम् नासन्तु
मध्यमनास नासतम् नासत
उत्तमनासानि नासाव नासाम


आत्मनेपदेएकद्विबहु
प्रथमनासताम् नासेताम् नासन्ताम्
मध्यमनासस्व नासेथाम् नासध्वम्
उत्तमनासै नासावहै नासामहै


कर्मणिएकद्विबहु
प्रथमनास्यताम् नास्येताम् नास्यन्ताम्
मध्यमनास्यस्व नास्येथाम् नास्यध्वम्
उत्तमनास्यै नास्यावहै नास्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनासिष्यति नासिष्यतः नासिष्यन्ति
मध्यमनासिष्यसि नासिष्यथः नासिष्यथ
उत्तमनासिष्यामि नासिष्यावः नासिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनासिष्यते नासिष्येते नासिष्यन्ते
मध्यमनासिष्यसे नासिष्येथे नासिष्यध्वे
उत्तमनासिष्ये नासिष्यावहे नासिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनासिता नासितारौ नासितारः
मध्यमनासितासि नासितास्थः नासितास्थ
उत्तमनासितास्मि नासितास्वः नासितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमननास ननासतुः ननासुः
मध्यमननासिथ ननासथुः ननास
उत्तमननास ननासिव ननासिम


आत्मनेपदेएकद्विबहु
प्रथमननासे ननासाते ननासिरे
मध्यमननासिषे ननासाथे ननासिध्वे
उत्तमननासे ननासिवहे ननासिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनास्यात् नास्यास्ताम् नास्यासुः
मध्यमनास्याः नास्यास्तम् नास्यास्त
उत्तमनास्यासम् नास्यास्व नास्यास्म

कृदन्त

क्त
नास्त m. n. नास्ता f.

क्तवतु
नास्तवत् m. n. नास्तवती f.

शतृ
नासत् m. n. नासन्ती f.

शानच्
नासमान m. n. नासमाना f.

शानच् कर्मणि
नास्यमान m. n. नास्यमाना f.

लुडादेश पर
नासिष्यत् m. n. नासिष्यन्ती f.

लुडादेश आत्म
नासिष्यमाण m. n. नासिष्यमाणा f.

तव्य
नासितव्य m. n. नासितव्या f.

यत्
नास्य m. n. नास्या f.

अनीयर्
नासनीय m. n. नासनीया f.

लिडादेश पर
ननास्वस् m. n. ननासुषी f.

लिडादेश आत्म
ननासान m. n. ननासाना f.

अव्यय

तुमुन्
नासितुम्

क्त्वा
नास्त्वा

ल्यप्
॰नास्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria