Declension table of ?nāsiṣyantī

Deva

FeminineSingularDualPlural
Nominativenāsiṣyantī nāsiṣyantyau nāsiṣyantyaḥ
Vocativenāsiṣyanti nāsiṣyantyau nāsiṣyantyaḥ
Accusativenāsiṣyantīm nāsiṣyantyau nāsiṣyantīḥ
Instrumentalnāsiṣyantyā nāsiṣyantībhyām nāsiṣyantībhiḥ
Dativenāsiṣyantyai nāsiṣyantībhyām nāsiṣyantībhyaḥ
Ablativenāsiṣyantyāḥ nāsiṣyantībhyām nāsiṣyantībhyaḥ
Genitivenāsiṣyantyāḥ nāsiṣyantyoḥ nāsiṣyantīnām
Locativenāsiṣyantyām nāsiṣyantyoḥ nāsiṣyantīṣu

Compound nāsiṣyanti - nāsiṣyantī -

Adverb -nāsiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria