Declension table of ?nāstavat

Deva

NeuterSingularDualPlural
Nominativenāstavat nāstavantī nāstavatī nāstavanti
Vocativenāstavat nāstavantī nāstavatī nāstavanti
Accusativenāstavat nāstavantī nāstavatī nāstavanti
Instrumentalnāstavatā nāstavadbhyām nāstavadbhiḥ
Dativenāstavate nāstavadbhyām nāstavadbhyaḥ
Ablativenāstavataḥ nāstavadbhyām nāstavadbhyaḥ
Genitivenāstavataḥ nāstavatoḥ nāstavatām
Locativenāstavati nāstavatoḥ nāstavatsu

Adverb -nāstavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria