Declension table of ?nāstavat

Deva

MasculineSingularDualPlural
Nominativenāstavān nāstavantau nāstavantaḥ
Vocativenāstavan nāstavantau nāstavantaḥ
Accusativenāstavantam nāstavantau nāstavataḥ
Instrumentalnāstavatā nāstavadbhyām nāstavadbhiḥ
Dativenāstavate nāstavadbhyām nāstavadbhyaḥ
Ablativenāstavataḥ nāstavadbhyām nāstavadbhyaḥ
Genitivenāstavataḥ nāstavatoḥ nāstavatām
Locativenāstavati nāstavatoḥ nāstavatsu

Compound nāstavat -

Adverb -nāstavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria