Declension table of ?nāsta

Deva

MasculineSingularDualPlural
Nominativenāstaḥ nāstau nāstāḥ
Vocativenāsta nāstau nāstāḥ
Accusativenāstam nāstau nāstān
Instrumentalnāstena nāstābhyām nāstaiḥ nāstebhiḥ
Dativenāstāya nāstābhyām nāstebhyaḥ
Ablativenāstāt nāstābhyām nāstebhyaḥ
Genitivenāstasya nāstayoḥ nāstānām
Locativenāste nāstayoḥ nāsteṣu

Compound nāsta -

Adverb -nāstam -nāstāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria