Declension table of ?nāsiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenāsiṣyamāṇā nāsiṣyamāṇe nāsiṣyamāṇāḥ
Vocativenāsiṣyamāṇe nāsiṣyamāṇe nāsiṣyamāṇāḥ
Accusativenāsiṣyamāṇām nāsiṣyamāṇe nāsiṣyamāṇāḥ
Instrumentalnāsiṣyamāṇayā nāsiṣyamāṇābhyām nāsiṣyamāṇābhiḥ
Dativenāsiṣyamāṇāyai nāsiṣyamāṇābhyām nāsiṣyamāṇābhyaḥ
Ablativenāsiṣyamāṇāyāḥ nāsiṣyamāṇābhyām nāsiṣyamāṇābhyaḥ
Genitivenāsiṣyamāṇāyāḥ nāsiṣyamāṇayoḥ nāsiṣyamāṇānām
Locativenāsiṣyamāṇāyām nāsiṣyamāṇayoḥ nāsiṣyamāṇāsu

Adverb -nāsiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria