Declension table of ?nanāsvas

Deva

MasculineSingularDualPlural
Nominativenanāsvān nanāsvāṃsau nanāsvāṃsaḥ
Vocativenanāsvan nanāsvāṃsau nanāsvāṃsaḥ
Accusativenanāsvāṃsam nanāsvāṃsau nanāsuṣaḥ
Instrumentalnanāsuṣā nanāsvadbhyām nanāsvadbhiḥ
Dativenanāsuṣe nanāsvadbhyām nanāsvadbhyaḥ
Ablativenanāsuṣaḥ nanāsvadbhyām nanāsvadbhyaḥ
Genitivenanāsuṣaḥ nanāsuṣoḥ nanāsuṣām
Locativenanāsuṣi nanāsuṣoḥ nanāsvatsu

Compound nanāsvat -

Adverb -nanāsvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria