Conjugation tables of ?maṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmaṣāmi maṣāvaḥ maṣāmaḥ
Secondmaṣasi maṣathaḥ maṣatha
Thirdmaṣati maṣataḥ maṣanti


MiddleSingularDualPlural
Firstmaṣe maṣāvahe maṣāmahe
Secondmaṣase maṣethe maṣadhve
Thirdmaṣate maṣete maṣante


PassiveSingularDualPlural
Firstmaṣye maṣyāvahe maṣyāmahe
Secondmaṣyase maṣyethe maṣyadhve
Thirdmaṣyate maṣyete maṣyante


Imperfect

ActiveSingularDualPlural
Firstamaṣam amaṣāva amaṣāma
Secondamaṣaḥ amaṣatam amaṣata
Thirdamaṣat amaṣatām amaṣan


MiddleSingularDualPlural
Firstamaṣe amaṣāvahi amaṣāmahi
Secondamaṣathāḥ amaṣethām amaṣadhvam
Thirdamaṣata amaṣetām amaṣanta


PassiveSingularDualPlural
Firstamaṣye amaṣyāvahi amaṣyāmahi
Secondamaṣyathāḥ amaṣyethām amaṣyadhvam
Thirdamaṣyata amaṣyetām amaṣyanta


Optative

ActiveSingularDualPlural
Firstmaṣeyam maṣeva maṣema
Secondmaṣeḥ maṣetam maṣeta
Thirdmaṣet maṣetām maṣeyuḥ


MiddleSingularDualPlural
Firstmaṣeya maṣevahi maṣemahi
Secondmaṣethāḥ maṣeyāthām maṣedhvam
Thirdmaṣeta maṣeyātām maṣeran


PassiveSingularDualPlural
Firstmaṣyeya maṣyevahi maṣyemahi
Secondmaṣyethāḥ maṣyeyāthām maṣyedhvam
Thirdmaṣyeta maṣyeyātām maṣyeran


Imperative

ActiveSingularDualPlural
Firstmaṣāṇi maṣāva maṣāma
Secondmaṣa maṣatam maṣata
Thirdmaṣatu maṣatām maṣantu


MiddleSingularDualPlural
Firstmaṣai maṣāvahai maṣāmahai
Secondmaṣasva maṣethām maṣadhvam
Thirdmaṣatām maṣetām maṣantām


PassiveSingularDualPlural
Firstmaṣyai maṣyāvahai maṣyāmahai
Secondmaṣyasva maṣyethām maṣyadhvam
Thirdmaṣyatām maṣyetām maṣyantām


Future

ActiveSingularDualPlural
Firstmaṣiṣyāmi maṣiṣyāvaḥ maṣiṣyāmaḥ
Secondmaṣiṣyasi maṣiṣyathaḥ maṣiṣyatha
Thirdmaṣiṣyati maṣiṣyataḥ maṣiṣyanti


MiddleSingularDualPlural
Firstmaṣiṣye maṣiṣyāvahe maṣiṣyāmahe
Secondmaṣiṣyase maṣiṣyethe maṣiṣyadhve
Thirdmaṣiṣyate maṣiṣyete maṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmaṣitāsmi maṣitāsvaḥ maṣitāsmaḥ
Secondmaṣitāsi maṣitāsthaḥ maṣitāstha
Thirdmaṣitā maṣitārau maṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamāṣa mamaṣa meṣiva meṣima
Secondmeṣitha mamaṣṭha meṣathuḥ meṣa
Thirdmamāṣa meṣatuḥ meṣuḥ


MiddleSingularDualPlural
Firstmeṣe meṣivahe meṣimahe
Secondmeṣiṣe meṣāthe meṣidhve
Thirdmeṣe meṣāte meṣire


Benedictive

ActiveSingularDualPlural
Firstmaṣyāsam maṣyāsva maṣyāsma
Secondmaṣyāḥ maṣyāstam maṣyāsta
Thirdmaṣyāt maṣyāstām maṣyāsuḥ

Participles

Past Passive Participle
maṣṭa m. n. maṣṭā f.

Past Active Participle
maṣṭavat m. n. maṣṭavatī f.

Present Active Participle
maṣat m. n. maṣantī f.

Present Middle Participle
maṣamāṇa m. n. maṣamāṇā f.

Present Passive Participle
maṣyamāṇa m. n. maṣyamāṇā f.

Future Active Participle
maṣiṣyat m. n. maṣiṣyantī f.

Future Middle Participle
maṣiṣyamāṇa m. n. maṣiṣyamāṇā f.

Future Passive Participle
maṣitavya m. n. maṣitavyā f.

Future Passive Participle
māṣya m. n. māṣyā f.

Future Passive Participle
maṣaṇīya m. n. maṣaṇīyā f.

Perfect Active Participle
meṣivas m. n. meṣuṣī f.

Perfect Middle Participle
meṣāṇa m. n. meṣāṇā f.

Indeclinable forms

Infinitive
maṣitum

Absolutive
maṣṭvā

Absolutive
-maṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria