Declension table of ?maṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativemaṣaṇīyā maṣaṇīye maṣaṇīyāḥ
Vocativemaṣaṇīye maṣaṇīye maṣaṇīyāḥ
Accusativemaṣaṇīyām maṣaṇīye maṣaṇīyāḥ
Instrumentalmaṣaṇīyayā maṣaṇīyābhyām maṣaṇīyābhiḥ
Dativemaṣaṇīyāyai maṣaṇīyābhyām maṣaṇīyābhyaḥ
Ablativemaṣaṇīyāyāḥ maṣaṇīyābhyām maṣaṇīyābhyaḥ
Genitivemaṣaṇīyāyāḥ maṣaṇīyayoḥ maṣaṇīyānām
Locativemaṣaṇīyāyām maṣaṇīyayoḥ maṣaṇīyāsu

Adverb -maṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria