Declension table of ?meṣāṇā

Deva

FeminineSingularDualPlural
Nominativemeṣāṇā meṣāṇe meṣāṇāḥ
Vocativemeṣāṇe meṣāṇe meṣāṇāḥ
Accusativemeṣāṇām meṣāṇe meṣāṇāḥ
Instrumentalmeṣāṇayā meṣāṇābhyām meṣāṇābhiḥ
Dativemeṣāṇāyai meṣāṇābhyām meṣāṇābhyaḥ
Ablativemeṣāṇāyāḥ meṣāṇābhyām meṣāṇābhyaḥ
Genitivemeṣāṇāyāḥ meṣāṇayoḥ meṣāṇānām
Locativemeṣāṇāyām meṣāṇayoḥ meṣāṇāsu

Adverb -meṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria