Declension table of ?maṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemaṣyamāṇaḥ maṣyamāṇau maṣyamāṇāḥ
Vocativemaṣyamāṇa maṣyamāṇau maṣyamāṇāḥ
Accusativemaṣyamāṇam maṣyamāṇau maṣyamāṇān
Instrumentalmaṣyamāṇena maṣyamāṇābhyām maṣyamāṇaiḥ maṣyamāṇebhiḥ
Dativemaṣyamāṇāya maṣyamāṇābhyām maṣyamāṇebhyaḥ
Ablativemaṣyamāṇāt maṣyamāṇābhyām maṣyamāṇebhyaḥ
Genitivemaṣyamāṇasya maṣyamāṇayoḥ maṣyamāṇānām
Locativemaṣyamāṇe maṣyamāṇayoḥ maṣyamāṇeṣu

Compound maṣyamāṇa -

Adverb -maṣyamāṇam -maṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria