Declension table of ?maṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemaṣyamāṇam maṣyamāṇe maṣyamāṇāni
Vocativemaṣyamāṇa maṣyamāṇe maṣyamāṇāni
Accusativemaṣyamāṇam maṣyamāṇe maṣyamāṇāni
Instrumentalmaṣyamāṇena maṣyamāṇābhyām maṣyamāṇaiḥ
Dativemaṣyamāṇāya maṣyamāṇābhyām maṣyamāṇebhyaḥ
Ablativemaṣyamāṇāt maṣyamāṇābhyām maṣyamāṇebhyaḥ
Genitivemaṣyamāṇasya maṣyamāṇayoḥ maṣyamāṇānām
Locativemaṣyamāṇe maṣyamāṇayoḥ maṣyamāṇeṣu

Compound maṣyamāṇa -

Adverb -maṣyamāṇam -maṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria