Declension table of ?meṣāṇa

Deva

NeuterSingularDualPlural
Nominativemeṣāṇam meṣāṇe meṣāṇāni
Vocativemeṣāṇa meṣāṇe meṣāṇāni
Accusativemeṣāṇam meṣāṇe meṣāṇāni
Instrumentalmeṣāṇena meṣāṇābhyām meṣāṇaiḥ
Dativemeṣāṇāya meṣāṇābhyām meṣāṇebhyaḥ
Ablativemeṣāṇāt meṣāṇābhyām meṣāṇebhyaḥ
Genitivemeṣāṇasya meṣāṇayoḥ meṣāṇānām
Locativemeṣāṇe meṣāṇayoḥ meṣāṇeṣu

Compound meṣāṇa -

Adverb -meṣāṇam -meṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria