Declension table of ?maṣamāṇa

Deva

NeuterSingularDualPlural
Nominativemaṣamāṇam maṣamāṇe maṣamāṇāni
Vocativemaṣamāṇa maṣamāṇe maṣamāṇāni
Accusativemaṣamāṇam maṣamāṇe maṣamāṇāni
Instrumentalmaṣamāṇena maṣamāṇābhyām maṣamāṇaiḥ
Dativemaṣamāṇāya maṣamāṇābhyām maṣamāṇebhyaḥ
Ablativemaṣamāṇāt maṣamāṇābhyām maṣamāṇebhyaḥ
Genitivemaṣamāṇasya maṣamāṇayoḥ maṣamāṇānām
Locativemaṣamāṇe maṣamāṇayoḥ maṣamāṇeṣu

Compound maṣamāṇa -

Adverb -maṣamāṇam -maṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria