Declension table of ?maṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemaṣyamāṇā maṣyamāṇe maṣyamāṇāḥ
Vocativemaṣyamāṇe maṣyamāṇe maṣyamāṇāḥ
Accusativemaṣyamāṇām maṣyamāṇe maṣyamāṇāḥ
Instrumentalmaṣyamāṇayā maṣyamāṇābhyām maṣyamāṇābhiḥ
Dativemaṣyamāṇāyai maṣyamāṇābhyām maṣyamāṇābhyaḥ
Ablativemaṣyamāṇāyāḥ maṣyamāṇābhyām maṣyamāṇābhyaḥ
Genitivemaṣyamāṇāyāḥ maṣyamāṇayoḥ maṣyamāṇānām
Locativemaṣyamāṇāyām maṣyamāṇayoḥ maṣyamāṇāsu

Adverb -maṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria