Declension table of ?maṣitavya

Deva

MasculineSingularDualPlural
Nominativemaṣitavyaḥ maṣitavyau maṣitavyāḥ
Vocativemaṣitavya maṣitavyau maṣitavyāḥ
Accusativemaṣitavyam maṣitavyau maṣitavyān
Instrumentalmaṣitavyena maṣitavyābhyām maṣitavyaiḥ maṣitavyebhiḥ
Dativemaṣitavyāya maṣitavyābhyām maṣitavyebhyaḥ
Ablativemaṣitavyāt maṣitavyābhyām maṣitavyebhyaḥ
Genitivemaṣitavyasya maṣitavyayoḥ maṣitavyānām
Locativemaṣitavye maṣitavyayoḥ maṣitavyeṣu

Compound maṣitavya -

Adverb -maṣitavyam -maṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria