तिङन्तावली ?मष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममषति मषतः मषन्ति
मध्यममषसि मषथः मषथ
उत्तममषामि मषावः मषामः


आत्मनेपदेएकद्विबहु
प्रथममषते मषेते मषन्ते
मध्यममषसे मषेथे मषध्वे
उत्तममषे मषावहे मषामहे


कर्मणिएकद्विबहु
प्रथममष्यते मष्येते मष्यन्ते
मध्यममष्यसे मष्येथे मष्यध्वे
उत्तममष्ये मष्यावहे मष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमषत् अमषताम् अमषन्
मध्यमअमषः अमषतम् अमषत
उत्तमअमषम् अमषाव अमषाम


आत्मनेपदेएकद्विबहु
प्रथमअमषत अमषेताम् अमषन्त
मध्यमअमषथाः अमषेथाम् अमषध्वम्
उत्तमअमषे अमषावहि अमषामहि


कर्मणिएकद्विबहु
प्रथमअमष्यत अमष्येताम् अमष्यन्त
मध्यमअमष्यथाः अमष्येथाम् अमष्यध्वम्
उत्तमअमष्ये अमष्यावहि अमष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममषेत् मषेताम् मषेयुः
मध्यममषेः मषेतम् मषेत
उत्तममषेयम् मषेव मषेम


आत्मनेपदेएकद्विबहु
प्रथममषेत मषेयाताम् मषेरन्
मध्यममषेथाः मषेयाथाम् मषेध्वम्
उत्तममषेय मषेवहि मषेमहि


कर्मणिएकद्विबहु
प्रथममष्येत मष्येयाताम् मष्येरन्
मध्यममष्येथाः मष्येयाथाम् मष्येध्वम्
उत्तममष्येय मष्येवहि मष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममषतु मषताम् मषन्तु
मध्यममष मषतम् मषत
उत्तममषाणि मषाव मषाम


आत्मनेपदेएकद्विबहु
प्रथममषताम् मषेताम् मषन्ताम्
मध्यममषस्व मषेथाम् मषध्वम्
उत्तममषै मषावहै मषामहै


कर्मणिएकद्विबहु
प्रथममष्यताम् मष्येताम् मष्यन्ताम्
मध्यममष्यस्व मष्येथाम् मष्यध्वम्
उत्तममष्यै मष्यावहै मष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममषिष्यति मषिष्यतः मषिष्यन्ति
मध्यममषिष्यसि मषिष्यथः मषिष्यथ
उत्तममषिष्यामि मषिष्यावः मषिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममषिष्यते मषिष्येते मषिष्यन्ते
मध्यममषिष्यसे मषिष्येथे मषिष्यध्वे
उत्तममषिष्ये मषिष्यावहे मषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममषिता मषितारौ मषितारः
मध्यममषितासि मषितास्थः मषितास्थ
उत्तममषितास्मि मषितास्वः मषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममाष मेषतुः मेषुः
मध्यममेषिथ ममष्ठ मेषथुः मेष
उत्तमममाष ममष मेषिव मेषिम


आत्मनेपदेएकद्विबहु
प्रथममेषे मेषाते मेषिरे
मध्यममेषिषे मेषाथे मेषिध्वे
उत्तममेषे मेषिवहे मेषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममष्यात् मष्यास्ताम् मष्यासुः
मध्यममष्याः मष्यास्तम् मष्यास्त
उत्तममष्यासम् मष्यास्व मष्यास्म

कृदन्त

क्त
मष्ट m. n. मष्टा f.

क्तवतु
मष्टवत् m. n. मष्टवती f.

शतृ
मषत् m. n. मषन्ती f.

शानच्
मषमाण m. n. मषमाणा f.

शानच् कर्मणि
मष्यमाण m. n. मष्यमाणा f.

लुडादेश पर
मषिष्यत् m. n. मषिष्यन्ती f.

लुडादेश आत्म
मषिष्यमाण m. n. मषिष्यमाणा f.

तव्य
मषितव्य m. n. मषितव्या f.

यत्
माष्य m. n. माष्या f.

अनीयर्
मषणीय m. n. मषणीया f.

लिडादेश पर
मेषिवस् m. n. मेषुषी f.

लिडादेश आत्म
मेषाण m. n. मेषाणा f.

अव्यय

तुमुन्
मषितुम्

क्त्वा
मष्ट्वा

ल्यप्
॰मष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria