Declension table of ?maṣamāṇa

Deva

MasculineSingularDualPlural
Nominativemaṣamāṇaḥ maṣamāṇau maṣamāṇāḥ
Vocativemaṣamāṇa maṣamāṇau maṣamāṇāḥ
Accusativemaṣamāṇam maṣamāṇau maṣamāṇān
Instrumentalmaṣamāṇena maṣamāṇābhyām maṣamāṇaiḥ maṣamāṇebhiḥ
Dativemaṣamāṇāya maṣamāṇābhyām maṣamāṇebhyaḥ
Ablativemaṣamāṇāt maṣamāṇābhyām maṣamāṇebhyaḥ
Genitivemaṣamāṇasya maṣamāṇayoḥ maṣamāṇānām
Locativemaṣamāṇe maṣamāṇayoḥ maṣamāṇeṣu

Compound maṣamāṇa -

Adverb -maṣamāṇam -maṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria