Declension table of ?maṣaṇīya

Deva

MasculineSingularDualPlural
Nominativemaṣaṇīyaḥ maṣaṇīyau maṣaṇīyāḥ
Vocativemaṣaṇīya maṣaṇīyau maṣaṇīyāḥ
Accusativemaṣaṇīyam maṣaṇīyau maṣaṇīyān
Instrumentalmaṣaṇīyena maṣaṇīyābhyām maṣaṇīyaiḥ maṣaṇīyebhiḥ
Dativemaṣaṇīyāya maṣaṇīyābhyām maṣaṇīyebhyaḥ
Ablativemaṣaṇīyāt maṣaṇīyābhyām maṣaṇīyebhyaḥ
Genitivemaṣaṇīyasya maṣaṇīyayoḥ maṣaṇīyānām
Locativemaṣaṇīye maṣaṇīyayoḥ maṣaṇīyeṣu

Compound maṣaṇīya -

Adverb -maṣaṇīyam -maṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria