Declension table of ?maṣat

Deva

MasculineSingularDualPlural
Nominativemaṣan maṣantau maṣantaḥ
Vocativemaṣan maṣantau maṣantaḥ
Accusativemaṣantam maṣantau maṣataḥ
Instrumentalmaṣatā maṣadbhyām maṣadbhiḥ
Dativemaṣate maṣadbhyām maṣadbhyaḥ
Ablativemaṣataḥ maṣadbhyām maṣadbhyaḥ
Genitivemaṣataḥ maṣatoḥ maṣatām
Locativemaṣati maṣatoḥ maṣatsu

Compound maṣat -

Adverb -maṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria