Conjugation tables of ?kūḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkūḍayāmi kūḍayāvaḥ kūḍayāmaḥ
Secondkūḍayasi kūḍayathaḥ kūḍayatha
Thirdkūḍayati kūḍayataḥ kūḍayanti


MiddleSingularDualPlural
Firstkūḍaye kūḍayāvahe kūḍayāmahe
Secondkūḍayase kūḍayethe kūḍayadhve
Thirdkūḍayate kūḍayete kūḍayante


PassiveSingularDualPlural
Firstkūḍye kūḍyāvahe kūḍyāmahe
Secondkūḍyase kūḍyethe kūḍyadhve
Thirdkūḍyate kūḍyete kūḍyante


Imperfect

ActiveSingularDualPlural
Firstakūḍayam akūḍayāva akūḍayāma
Secondakūḍayaḥ akūḍayatam akūḍayata
Thirdakūḍayat akūḍayatām akūḍayan


MiddleSingularDualPlural
Firstakūḍaye akūḍayāvahi akūḍayāmahi
Secondakūḍayathāḥ akūḍayethām akūḍayadhvam
Thirdakūḍayata akūḍayetām akūḍayanta


PassiveSingularDualPlural
Firstakūḍye akūḍyāvahi akūḍyāmahi
Secondakūḍyathāḥ akūḍyethām akūḍyadhvam
Thirdakūḍyata akūḍyetām akūḍyanta


Optative

ActiveSingularDualPlural
Firstkūḍayeyam kūḍayeva kūḍayema
Secondkūḍayeḥ kūḍayetam kūḍayeta
Thirdkūḍayet kūḍayetām kūḍayeyuḥ


MiddleSingularDualPlural
Firstkūḍayeya kūḍayevahi kūḍayemahi
Secondkūḍayethāḥ kūḍayeyāthām kūḍayedhvam
Thirdkūḍayeta kūḍayeyātām kūḍayeran


PassiveSingularDualPlural
Firstkūḍyeya kūḍyevahi kūḍyemahi
Secondkūḍyethāḥ kūḍyeyāthām kūḍyedhvam
Thirdkūḍyeta kūḍyeyātām kūḍyeran


Imperative

ActiveSingularDualPlural
Firstkūḍayāni kūḍayāva kūḍayāma
Secondkūḍaya kūḍayatam kūḍayata
Thirdkūḍayatu kūḍayatām kūḍayantu


MiddleSingularDualPlural
Firstkūḍayai kūḍayāvahai kūḍayāmahai
Secondkūḍayasva kūḍayethām kūḍayadhvam
Thirdkūḍayatām kūḍayetām kūḍayantām


PassiveSingularDualPlural
Firstkūḍyai kūḍyāvahai kūḍyāmahai
Secondkūḍyasva kūḍyethām kūḍyadhvam
Thirdkūḍyatām kūḍyetām kūḍyantām


Future

ActiveSingularDualPlural
Firstkūḍayiṣyāmi kūḍayiṣyāvaḥ kūḍayiṣyāmaḥ
Secondkūḍayiṣyasi kūḍayiṣyathaḥ kūḍayiṣyatha
Thirdkūḍayiṣyati kūḍayiṣyataḥ kūḍayiṣyanti


MiddleSingularDualPlural
Firstkūḍayiṣye kūḍayiṣyāvahe kūḍayiṣyāmahe
Secondkūḍayiṣyase kūḍayiṣyethe kūḍayiṣyadhve
Thirdkūḍayiṣyate kūḍayiṣyete kūḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkūḍayitāsmi kūḍayitāsvaḥ kūḍayitāsmaḥ
Secondkūḍayitāsi kūḍayitāsthaḥ kūḍayitāstha
Thirdkūḍayitā kūḍayitārau kūḍayitāraḥ

Participles

Past Passive Participle
kūḍita m. n. kūḍitā f.

Past Active Participle
kūḍitavat m. n. kūḍitavatī f.

Present Active Participle
kūḍayat m. n. kūḍayantī f.

Present Middle Participle
kūḍayamāna m. n. kūḍayamānā f.

Present Passive Participle
kūḍyamāna m. n. kūḍyamānā f.

Future Active Participle
kūḍayiṣyat m. n. kūḍayiṣyantī f.

Future Middle Participle
kūḍayiṣyamāṇa m. n. kūḍayiṣyamāṇā f.

Future Passive Participle
kūḍayitavya m. n. kūḍayitavyā f.

Future Passive Participle
kūḍya m. n. kūḍyā f.

Future Passive Participle
kūḍanīya m. n. kūḍanīyā f.

Indeclinable forms

Infinitive
kūḍayitum

Absolutive
kūḍayitvā

Absolutive
-kūḍya

Periphrastic Perfect
kūḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria