Declension table of ?kūḍitavatī

Deva

FeminineSingularDualPlural
Nominativekūḍitavatī kūḍitavatyau kūḍitavatyaḥ
Vocativekūḍitavati kūḍitavatyau kūḍitavatyaḥ
Accusativekūḍitavatīm kūḍitavatyau kūḍitavatīḥ
Instrumentalkūḍitavatyā kūḍitavatībhyām kūḍitavatībhiḥ
Dativekūḍitavatyai kūḍitavatībhyām kūḍitavatībhyaḥ
Ablativekūḍitavatyāḥ kūḍitavatībhyām kūḍitavatībhyaḥ
Genitivekūḍitavatyāḥ kūḍitavatyoḥ kūḍitavatīnām
Locativekūḍitavatyām kūḍitavatyoḥ kūḍitavatīṣu

Compound kūḍitavati - kūḍitavatī -

Adverb -kūḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria