Declension table of ?kūḍayantī

Deva

FeminineSingularDualPlural
Nominativekūḍayantī kūḍayantyau kūḍayantyaḥ
Vocativekūḍayanti kūḍayantyau kūḍayantyaḥ
Accusativekūḍayantīm kūḍayantyau kūḍayantīḥ
Instrumentalkūḍayantyā kūḍayantībhyām kūḍayantībhiḥ
Dativekūḍayantyai kūḍayantībhyām kūḍayantībhyaḥ
Ablativekūḍayantyāḥ kūḍayantībhyām kūḍayantībhyaḥ
Genitivekūḍayantyāḥ kūḍayantyoḥ kūḍayantīnām
Locativekūḍayantyām kūḍayantyoḥ kūḍayantīṣu

Compound kūḍayanti - kūḍayantī -

Adverb -kūḍayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria