Declension table of ?kūḍayat

Deva

MasculineSingularDualPlural
Nominativekūḍayan kūḍayantau kūḍayantaḥ
Vocativekūḍayan kūḍayantau kūḍayantaḥ
Accusativekūḍayantam kūḍayantau kūḍayataḥ
Instrumentalkūḍayatā kūḍayadbhyām kūḍayadbhiḥ
Dativekūḍayate kūḍayadbhyām kūḍayadbhyaḥ
Ablativekūḍayataḥ kūḍayadbhyām kūḍayadbhyaḥ
Genitivekūḍayataḥ kūḍayatoḥ kūḍayatām
Locativekūḍayati kūḍayatoḥ kūḍayatsu

Compound kūḍayat -

Adverb -kūḍayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria