Declension table of ?kūḍayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekūḍayiṣyantī kūḍayiṣyantyau kūḍayiṣyantyaḥ
Vocativekūḍayiṣyanti kūḍayiṣyantyau kūḍayiṣyantyaḥ
Accusativekūḍayiṣyantīm kūḍayiṣyantyau kūḍayiṣyantīḥ
Instrumentalkūḍayiṣyantyā kūḍayiṣyantībhyām kūḍayiṣyantībhiḥ
Dativekūḍayiṣyantyai kūḍayiṣyantībhyām kūḍayiṣyantībhyaḥ
Ablativekūḍayiṣyantyāḥ kūḍayiṣyantībhyām kūḍayiṣyantībhyaḥ
Genitivekūḍayiṣyantyāḥ kūḍayiṣyantyoḥ kūḍayiṣyantīnām
Locativekūḍayiṣyantyām kūḍayiṣyantyoḥ kūḍayiṣyantīṣu

Compound kūḍayiṣyanti - kūḍayiṣyantī -

Adverb -kūḍayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria