Declension table of ?kūḍita

Deva

MasculineSingularDualPlural
Nominativekūḍitaḥ kūḍitau kūḍitāḥ
Vocativekūḍita kūḍitau kūḍitāḥ
Accusativekūḍitam kūḍitau kūḍitān
Instrumentalkūḍitena kūḍitābhyām kūḍitaiḥ kūḍitebhiḥ
Dativekūḍitāya kūḍitābhyām kūḍitebhyaḥ
Ablativekūḍitāt kūḍitābhyām kūḍitebhyaḥ
Genitivekūḍitasya kūḍitayoḥ kūḍitānām
Locativekūḍite kūḍitayoḥ kūḍiteṣu

Compound kūḍita -

Adverb -kūḍitam -kūḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria