Declension table of ?kūḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekūḍayiṣyamāṇā kūḍayiṣyamāṇe kūḍayiṣyamāṇāḥ
Vocativekūḍayiṣyamāṇe kūḍayiṣyamāṇe kūḍayiṣyamāṇāḥ
Accusativekūḍayiṣyamāṇām kūḍayiṣyamāṇe kūḍayiṣyamāṇāḥ
Instrumentalkūḍayiṣyamāṇayā kūḍayiṣyamāṇābhyām kūḍayiṣyamāṇābhiḥ
Dativekūḍayiṣyamāṇāyai kūḍayiṣyamāṇābhyām kūḍayiṣyamāṇābhyaḥ
Ablativekūḍayiṣyamāṇāyāḥ kūḍayiṣyamāṇābhyām kūḍayiṣyamāṇābhyaḥ
Genitivekūḍayiṣyamāṇāyāḥ kūḍayiṣyamāṇayoḥ kūḍayiṣyamāṇānām
Locativekūḍayiṣyamāṇāyām kūḍayiṣyamāṇayoḥ kūḍayiṣyamāṇāsu

Adverb -kūḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria