Declension table of ?kūḍitavat

Deva

NeuterSingularDualPlural
Nominativekūḍitavat kūḍitavantī kūḍitavatī kūḍitavanti
Vocativekūḍitavat kūḍitavantī kūḍitavatī kūḍitavanti
Accusativekūḍitavat kūḍitavantī kūḍitavatī kūḍitavanti
Instrumentalkūḍitavatā kūḍitavadbhyām kūḍitavadbhiḥ
Dativekūḍitavate kūḍitavadbhyām kūḍitavadbhyaḥ
Ablativekūḍitavataḥ kūḍitavadbhyām kūḍitavadbhyaḥ
Genitivekūḍitavataḥ kūḍitavatoḥ kūḍitavatām
Locativekūḍitavati kūḍitavatoḥ kūḍitavatsu

Adverb -kūḍitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria