Declension table of ?kūḍayiṣyat

Deva

MasculineSingularDualPlural
Nominativekūḍayiṣyan kūḍayiṣyantau kūḍayiṣyantaḥ
Vocativekūḍayiṣyan kūḍayiṣyantau kūḍayiṣyantaḥ
Accusativekūḍayiṣyantam kūḍayiṣyantau kūḍayiṣyataḥ
Instrumentalkūḍayiṣyatā kūḍayiṣyadbhyām kūḍayiṣyadbhiḥ
Dativekūḍayiṣyate kūḍayiṣyadbhyām kūḍayiṣyadbhyaḥ
Ablativekūḍayiṣyataḥ kūḍayiṣyadbhyām kūḍayiṣyadbhyaḥ
Genitivekūḍayiṣyataḥ kūḍayiṣyatoḥ kūḍayiṣyatām
Locativekūḍayiṣyati kūḍayiṣyatoḥ kūḍayiṣyatsu

Compound kūḍayiṣyat -

Adverb -kūḍayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria