Declension table of ?kūḍitavat

Deva

MasculineSingularDualPlural
Nominativekūḍitavān kūḍitavantau kūḍitavantaḥ
Vocativekūḍitavan kūḍitavantau kūḍitavantaḥ
Accusativekūḍitavantam kūḍitavantau kūḍitavataḥ
Instrumentalkūḍitavatā kūḍitavadbhyām kūḍitavadbhiḥ
Dativekūḍitavate kūḍitavadbhyām kūḍitavadbhyaḥ
Ablativekūḍitavataḥ kūḍitavadbhyām kūḍitavadbhyaḥ
Genitivekūḍitavataḥ kūḍitavatoḥ kūḍitavatām
Locativekūḍitavati kūḍitavatoḥ kūḍitavatsu

Compound kūḍitavat -

Adverb -kūḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria