Declension table of ?kūḍayitavyā

Deva

FeminineSingularDualPlural
Nominativekūḍayitavyā kūḍayitavye kūḍayitavyāḥ
Vocativekūḍayitavye kūḍayitavye kūḍayitavyāḥ
Accusativekūḍayitavyām kūḍayitavye kūḍayitavyāḥ
Instrumentalkūḍayitavyayā kūḍayitavyābhyām kūḍayitavyābhiḥ
Dativekūḍayitavyāyai kūḍayitavyābhyām kūḍayitavyābhyaḥ
Ablativekūḍayitavyāyāḥ kūḍayitavyābhyām kūḍayitavyābhyaḥ
Genitivekūḍayitavyāyāḥ kūḍayitavyayoḥ kūḍayitavyānām
Locativekūḍayitavyāyām kūḍayitavyayoḥ kūḍayitavyāsu

Adverb -kūḍayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria