Declension table of ?kūḍita

Deva

NeuterSingularDualPlural
Nominativekūḍitam kūḍite kūḍitāni
Vocativekūḍita kūḍite kūḍitāni
Accusativekūḍitam kūḍite kūḍitāni
Instrumentalkūḍitena kūḍitābhyām kūḍitaiḥ
Dativekūḍitāya kūḍitābhyām kūḍitebhyaḥ
Ablativekūḍitāt kūḍitābhyām kūḍitebhyaḥ
Genitivekūḍitasya kūḍitayoḥ kūḍitānām
Locativekūḍite kūḍitayoḥ kūḍiteṣu

Compound kūḍita -

Adverb -kūḍitam -kūḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria