Declension table of ?kūḍyamāna

Deva

MasculineSingularDualPlural
Nominativekūḍyamānaḥ kūḍyamānau kūḍyamānāḥ
Vocativekūḍyamāna kūḍyamānau kūḍyamānāḥ
Accusativekūḍyamānam kūḍyamānau kūḍyamānān
Instrumentalkūḍyamānena kūḍyamānābhyām kūḍyamānaiḥ kūḍyamānebhiḥ
Dativekūḍyamānāya kūḍyamānābhyām kūḍyamānebhyaḥ
Ablativekūḍyamānāt kūḍyamānābhyām kūḍyamānebhyaḥ
Genitivekūḍyamānasya kūḍyamānayoḥ kūḍyamānānām
Locativekūḍyamāne kūḍyamānayoḥ kūḍyamāneṣu

Compound kūḍyamāna -

Adverb -kūḍyamānam -kūḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria