Conjugation tables of ?kur

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkurāmi kurāvaḥ kurāmaḥ
Secondkurasi kurathaḥ kuratha
Thirdkurati kurataḥ kuranti


MiddleSingularDualPlural
Firstkure kurāvahe kurāmahe
Secondkurase kurethe kuradhve
Thirdkurate kurete kurante


PassiveSingularDualPlural
Firstkurye kuryāvahe kuryāmahe
Secondkuryase kuryethe kuryadhve
Thirdkuryate kuryete kuryante


Imperfect

ActiveSingularDualPlural
Firstakuram akurāva akurāma
Secondakuraḥ akuratam akurata
Thirdakurat akuratām akuran


MiddleSingularDualPlural
Firstakure akurāvahi akurāmahi
Secondakurathāḥ akurethām akuradhvam
Thirdakurata akuretām akuranta


PassiveSingularDualPlural
Firstakurye akuryāvahi akuryāmahi
Secondakuryathāḥ akuryethām akuryadhvam
Thirdakuryata akuryetām akuryanta


Optative

ActiveSingularDualPlural
Firstkureyam kureva kurema
Secondkureḥ kuretam kureta
Thirdkuret kuretām kureyuḥ


MiddleSingularDualPlural
Firstkureya kurevahi kuremahi
Secondkurethāḥ kureyāthām kuredhvam
Thirdkureta kureyātām kureran


PassiveSingularDualPlural
Firstkuryeya kuryevahi kuryemahi
Secondkuryethāḥ kuryeyāthām kuryedhvam
Thirdkuryeta kuryeyātām kuryeran


Imperative

ActiveSingularDualPlural
Firstkurāṇi kurāva kurāma
Secondkura kuratam kurata
Thirdkuratu kuratām kurantu


MiddleSingularDualPlural
Firstkurai kurāvahai kurāmahai
Secondkurasva kurethām kuradhvam
Thirdkuratām kuretām kurantām


PassiveSingularDualPlural
Firstkuryai kuryāvahai kuryāmahai
Secondkuryasva kuryethām kuryadhvam
Thirdkuryatām kuryetām kuryantām


Future

ActiveSingularDualPlural
Firstkoriṣyāmi koriṣyāvaḥ koriṣyāmaḥ
Secondkoriṣyasi koriṣyathaḥ koriṣyatha
Thirdkoriṣyati koriṣyataḥ koriṣyanti


MiddleSingularDualPlural
Firstkoriṣye koriṣyāvahe koriṣyāmahe
Secondkoriṣyase koriṣyethe koriṣyadhve
Thirdkoriṣyate koriṣyete koriṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkoritāsmi koritāsvaḥ koritāsmaḥ
Secondkoritāsi koritāsthaḥ koritāstha
Thirdkoritā koritārau koritāraḥ


Perfect

ActiveSingularDualPlural
Firstcukora cukuriva cukurima
Secondcukoritha cukurathuḥ cukura
Thirdcukora cukuratuḥ cukuruḥ


MiddleSingularDualPlural
Firstcukure cukurivahe cukurimahe
Secondcukuriṣe cukurāthe cukuridhve
Thirdcukure cukurāte cukurire


Benedictive

ActiveSingularDualPlural
Firstkuryāsam kuryāsva kuryāsma
Secondkuryāḥ kuryāstam kuryāsta
Thirdkuryāt kuryāstām kuryāsuḥ

Participles

Past Passive Participle
kurta m. n. kurtā f.

Past Active Participle
kurtavat m. n. kurtavatī f.

Present Active Participle
kurat m. n. kurantī f.

Present Middle Participle
kuramāṇa m. n. kuramāṇā f.

Present Passive Participle
kuryamāṇa m. n. kuryamāṇā f.

Future Active Participle
koriṣyat m. n. koriṣyantī f.

Future Middle Participle
koriṣyamāṇa m. n. koriṣyamāṇā f.

Future Passive Participle
koritavya m. n. koritavyā f.

Future Passive Participle
korya m. n. koryā f.

Future Passive Participle
koraṇīya m. n. koraṇīyā f.

Perfect Active Participle
cukurvas m. n. cukuruṣī f.

Perfect Middle Participle
cukurāṇa m. n. cukurāṇā f.

Indeclinable forms

Infinitive
koritum

Absolutive
kurtvā

Absolutive
-kurya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria