Declension table of ?koriṣyat

Deva

NeuterSingularDualPlural
Nominativekoriṣyat koriṣyantī koriṣyatī koriṣyanti
Vocativekoriṣyat koriṣyantī koriṣyatī koriṣyanti
Accusativekoriṣyat koriṣyantī koriṣyatī koriṣyanti
Instrumentalkoriṣyatā koriṣyadbhyām koriṣyadbhiḥ
Dativekoriṣyate koriṣyadbhyām koriṣyadbhyaḥ
Ablativekoriṣyataḥ koriṣyadbhyām koriṣyadbhyaḥ
Genitivekoriṣyataḥ koriṣyatoḥ koriṣyatām
Locativekoriṣyati koriṣyatoḥ koriṣyatsu

Adverb -koriṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria