Declension table of ?kuryamāṇa

Deva

MasculineSingularDualPlural
Nominativekuryamāṇaḥ kuryamāṇau kuryamāṇāḥ
Vocativekuryamāṇa kuryamāṇau kuryamāṇāḥ
Accusativekuryamāṇam kuryamāṇau kuryamāṇān
Instrumentalkuryamāṇena kuryamāṇābhyām kuryamāṇaiḥ kuryamāṇebhiḥ
Dativekuryamāṇāya kuryamāṇābhyām kuryamāṇebhyaḥ
Ablativekuryamāṇāt kuryamāṇābhyām kuryamāṇebhyaḥ
Genitivekuryamāṇasya kuryamāṇayoḥ kuryamāṇānām
Locativekuryamāṇe kuryamāṇayoḥ kuryamāṇeṣu

Compound kuryamāṇa -

Adverb -kuryamāṇam -kuryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria