Declension table of ?cukurāṇa

Deva

NeuterSingularDualPlural
Nominativecukurāṇam cukurāṇe cukurāṇāni
Vocativecukurāṇa cukurāṇe cukurāṇāni
Accusativecukurāṇam cukurāṇe cukurāṇāni
Instrumentalcukurāṇena cukurāṇābhyām cukurāṇaiḥ
Dativecukurāṇāya cukurāṇābhyām cukurāṇebhyaḥ
Ablativecukurāṇāt cukurāṇābhyām cukurāṇebhyaḥ
Genitivecukurāṇasya cukurāṇayoḥ cukurāṇānām
Locativecukurāṇe cukurāṇayoḥ cukurāṇeṣu

Compound cukurāṇa -

Adverb -cukurāṇam -cukurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria