Declension table of ?koritavya

Deva

MasculineSingularDualPlural
Nominativekoritavyaḥ koritavyau koritavyāḥ
Vocativekoritavya koritavyau koritavyāḥ
Accusativekoritavyam koritavyau koritavyān
Instrumentalkoritavyena koritavyābhyām koritavyaiḥ koritavyebhiḥ
Dativekoritavyāya koritavyābhyām koritavyebhyaḥ
Ablativekoritavyāt koritavyābhyām koritavyebhyaḥ
Genitivekoritavyasya koritavyayoḥ koritavyānām
Locativekoritavye koritavyayoḥ koritavyeṣu

Compound koritavya -

Adverb -koritavyam -koritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria