Declension table of ?kurtavat

Deva

MasculineSingularDualPlural
Nominativekurtavān kurtavantau kurtavantaḥ
Vocativekurtavan kurtavantau kurtavantaḥ
Accusativekurtavantam kurtavantau kurtavataḥ
Instrumentalkurtavatā kurtavadbhyām kurtavadbhiḥ
Dativekurtavate kurtavadbhyām kurtavadbhyaḥ
Ablativekurtavataḥ kurtavadbhyām kurtavadbhyaḥ
Genitivekurtavataḥ kurtavatoḥ kurtavatām
Locativekurtavati kurtavatoḥ kurtavatsu

Compound kurtavat -

Adverb -kurtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria