Declension table of ?kuramāṇa

Deva

NeuterSingularDualPlural
Nominativekuramāṇam kuramāṇe kuramāṇāni
Vocativekuramāṇa kuramāṇe kuramāṇāni
Accusativekuramāṇam kuramāṇe kuramāṇāni
Instrumentalkuramāṇena kuramāṇābhyām kuramāṇaiḥ
Dativekuramāṇāya kuramāṇābhyām kuramāṇebhyaḥ
Ablativekuramāṇāt kuramāṇābhyām kuramāṇebhyaḥ
Genitivekuramāṇasya kuramāṇayoḥ kuramāṇānām
Locativekuramāṇe kuramāṇayoḥ kuramāṇeṣu

Compound kuramāṇa -

Adverb -kuramāṇam -kuramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria