Declension table of ?koriṣyat

Deva

MasculineSingularDualPlural
Nominativekoriṣyan koriṣyantau koriṣyantaḥ
Vocativekoriṣyan koriṣyantau koriṣyantaḥ
Accusativekoriṣyantam koriṣyantau koriṣyataḥ
Instrumentalkoriṣyatā koriṣyadbhyām koriṣyadbhiḥ
Dativekoriṣyate koriṣyadbhyām koriṣyadbhyaḥ
Ablativekoriṣyataḥ koriṣyadbhyām koriṣyadbhyaḥ
Genitivekoriṣyataḥ koriṣyatoḥ koriṣyatām
Locativekoriṣyati koriṣyatoḥ koriṣyatsu

Compound koriṣyat -

Adverb -koriṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria